Saranagati Gadyam of Bhagavad Ramanuja

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{

opacity:1.0;
filter:alpha(opacity=100); /* For IE8 and earlier */

} div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने |
अस्मद्गुरोर्भगव्तोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ||

वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् |
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ||

भगवद् रामानुजमुनिभिः अनुगृहीतं

|| शरणागतिगद्यम् ||


भगवन-नारायण-अभिमतानुरूप-स्वरूपरूप-गुण-विभवैश्वर्य-शीलाद्यनवधिकातिशय-असङ्ख्येय-कल्याण-गुणगणां पद्मवनालयां
भगवतीं श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेव दिव्यमहिषीम्
अखिलजगन्मातरम् अस्मन्मातरम् अशरण्यशरण्याम्
अनन्यशरणः शरणं अहं प्रपद्ये || १

पारमार्थिक-भगवच-चरणारविन्द-युगLैकान्तिक-आत्यन्तिक-परभक्ति-परङ्ज्ञान परमभक्तिकृत
परिपूर्णानवरत नित्य विशदतम अनन्यप्रयोजन
अनवधिकातिशयप्रिय भगवदनुभवजनित
अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित
अशेषशेषतैकरतिरूप नित्य कैङ्कर्य
प्राप्त्यपेक्षया पारमार्थिकी भगवच्चरणारविन्द
शरणागतिः यथावस्थिता अविरताऽस्तु मे || २
अस्तु ते || ३
तयैव सर्वं सम्पत्स्यते || ४
अखिलहेयप्रत्यनीक कल्याणैकतान स्वेतर समस्तवस्तु
विलक्षण अनन्त ङ्ज्ञानानन्दैक स्वरूप!
स्वाभिमतानुरूपैकरूप अचिन्त्य दिव्याद्भुत नित्य
निरवद्य निरतिशय औज्ज्वल्य सौन्दर्य सौगन्ध्य
सौकुमार्य लावण्य यौवनाद्यनन्तगुणनिधि दिव्यरूप!
स्वभाविकानवधिकातिशय ङ्ज्ञानबलैश्वर्य वीर्य
शक्ति तेजः सौशील्य वात्सल्य मार्दव आर्जव
सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य
चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम
सत्यसङ्कल्प कृतित्व कृतङ्ज्ञताद्यसङ्ख्येयकल्याण
गुणगणौघ महार्णव!

स्वोचितविविधविचित्रानन्त आश्चर्य नित्य निरवद्य
निरतिशय सुगन्ध निरतिशय सुखस्पर्श निरतिशय
औज्ज्वल्य किरीट मकुट चूडावतम्स मकरकुण्डल
ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ
मुक्तादाम उदरबन्धन पीताम्बर काञ्ज्ची गुण
नूपुराद्यपरिमित दिव्यभूषण! स्वानुरूप अचिन्त्य
शक्ति शङ्ख चक्र गदा[ऽसि] शार्ङ्गाद्यसङ्ख्येय
नित्य निरवद्य निरतिशय कल्याण दिव्यायुध!
स्वाभिमत नित्य निरवद्यानुरूप स्वरूपरूप गुण विभव
ऐश्वर्य शीलाद्यनवधिकातिशय असङ्ख्येय कल्याण
गुण गण श्रीवल्लभ! एवम्भूत भूमि नीLा नायक!
स्वच्छन्दानुवर्ति स्वरूप स्थिति प्रव्रुत्ति भेद
अशेषशेषतैकरतिरूप नित्य निरवद्य निरतिशय
ङ्ज्ञानक्रियैश्वर्यादि अनन्त कल्याण गुण गण शेष
शेषाशन गरुड प्रमुख नानाविधानन्त परिजन
परिचारिका परिचरित चरणयुगL!
परमयोगि वाङ्ग्मनसापरिच्छेध्य स्वरूप स्वभाव
स्वाभिमत विविध विचित्रानन्त भोग्य भोगोपकरण
भोगस्थान समृद्ध अनन्ताश्चर्यानन्त
महाविभवानन्त परिमाण नित्य निरवद्य निरतिशय
वैकुण्ठ नाथ!
स्वसङ्काल्पानुविधायि स्वरूप स्थिति प्रव्रुत्ति
स्वशेषतैक स्वभाव प्रकृति पुरुष कालात्मक
विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण
भोगस्थानरूप निखिल जगदुदय विभव लय लील!
सत्यकाम! सत्यसङ्कल्प! परब्रह्मभूत!
पुरुषोत्तम! महाविभूते! श्रीमन! नारायण!
श्रीवैकुण्ठ नाथ!
अपार कारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य
सौन्दर्य महोदधे! अनालोचितविशेष
अशेषलोकशरण्य! प्रणतार्तिहर! आश्रित
वात्सल्यैकजलधे! अनवरतविदित निखिलभूतजात
याथात्म्य! अशेषचराचरभूत निखिल नियमन
निरत! अशेषचिदचिद्वस्तु शेषिभूत! निखिल
जगदाधार! अखिलजगत् स्वामिन! अस्मत् स्वामिन!
सत्यकाम! सत्यसङ्कल्प! सकलेतरविलक्षण!
अर्थिकल्पक! आपत्सख! श्रीमन! नारायण!
अशरण्यशरण्य! अनन्यशरणः
त्वत्पादारविन्दयुगLं शरणमहं प्रपद्ये || ५
[अत्र द्वयम]
पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् |
रत्नानि धनधान्यानि क्षेत्राणि च ग्रुहाणि च ||
सर्वधर्माम्श्च सम्त्यज्य सर्वकामाम्श्च साक्षरान् |
लोकविक्रान्त चरणौ शरणं तेऽव्रजं विभो || ६
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च गुरुस्त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव || ७
पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्य प्रतिमप्रभाव || ८
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् |
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव! सोढुम् || ९
मनोवाक्कायैः अनादिकाल प्रव्रुत्त अनन्त
अकृत्यकरण कृत्याकरण भगवदपचार
भागवतापचार असह्यापचाररूप नानाविध
अनन्त अपचारान् आरब्धकार्यान् अनारब्धकार्यान्
कृतान् क्रियमाणान् करिष्यमाणाम्श्च सर्वान्
अशेषतः क्षमस्व || १०
अनादिकाल प्रव्रुत्तं विपरीत ङ्ज्ञानम् आत्मविषयं
कृत्स्न जगद्विषयं च विपरीत व्रुत्तं च
अशेष विषयम् अद्यापि वर्तमानं वर्तिष्यमाणं च
सर्वं क्षमस्व || ११
मदीयानादिकर्म प्रवाह प्रव्रुत्तां
भगवत्स्वरूपतिरोधानकरीं विपरीत ङ्ज्ञान जननीं
स्वविषयायाश्च भोग्यबुद्धेर् जननीं देहेन्द्रियत्वेन
भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां दैवीं
गुणमयीं मायां दासभूतं ऽशरणागतोऽस्मि;
तवास्मि दासः$ इति वक्तारं मां तारय || १२
तेषां ङ्ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |
प्रियो हि ङ्ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः ||
उदारास्सर्व एवैते ङ्ज्ञानी त्वात्मैव मे मतम् |
आस्थितस्स हि युक्तात्म मामेवानुत्तमां गतिम् ||
बहूनां जन्मनामन्ते ङ्ज्ञानवान् मां प्रपद्यते |
वासुदेवस्सर्वमिति स महात्म सुदुर्लभः ||
इति श्लोकत्रयोदित ङ्ज्ञानिनं मां कुरुष्व || १३
पुरुषस्स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया
भक्त्या त्वनन्यया शक्यः मद्भक्तिं लभते पराम्
इति स्थानत्रयोदित परभक्तियुक्तं मां कुरुष्व || १४
परभक्ति परङ्ज्ञान परमभक्त्येक स्वभावं मां
कुरुष्व || १५
परभक्ति परङ्ज्ञान परमभक्ति कृत परिपूर्णानवरत
नित्य विशदतम अनन्य प्रयोजन अनवधिकातिशयप्रिय
भगवदनुभवोऽहं तथाविध भगवदनुभवजनित
अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित
अशेषशेषतैकरतिरूप नित्य किङ्करो भवानि || १६
एवम्भूत मत्कैङ्कर्य प्राप्त्युपायतय अवक्लुप्त
समस्त वस्तु विहीनोऽपि अनन्त तद्विरोधि
पापाक्रान्तोऽपि अनन्त मदपचारयुक्तोऽपि अनन्त
मदीयापचारयुक्तोऽपि अनन्त असह्यापचारयुक्तोऽपि
एतत्कार्यकारणभूत अनादि विपरीताहङ्कार विमूढात्म
स्वभावोऽपि एतदुभय कार्यकारणभूत अनादि विपरीत
वासना सम्बद्धोऽपि एतदनुगुण प्रकृति विशेष
सम्बद्धोऽपि एतन्मूल आध्यात्मिक आधिभौतिक
आधिदैविक सुखदुःख तद्धेतु तदितरोपेक्षणीय
विषयानुभव ङ्ज्ञान सङ्कोचरूप मच्चरणारविन्दयुगL
ऐकान्तिक आत्यन्तिक परभक्ति परङ्ज्ञान परमभक्ति
विघ्न प्रतिहतोऽपि येन केनापि प्रकारेण द्वयवक्ता
त्वं केवलं मदीययैव दयया निःशेष विनष्ट
सहेतुक मच्चरणारविन्दयुगL ऐकान्तिक आत्यन्तिक
परभक्ति परङ्ज्ञान परमभक्ति विघ्नः मत्प्रसाद
लब्ध मच्चरणारविन्दयुगL ऐकान्तिक आत्यन्तिक
परभक्ति परङ्ज्ञान परमभक्तिः मत्प्रसादादेव
साक्षात्कृत यथावस्थित मत्स्वरूपरूप गुण विभूति
लीलोपकरण विस्तारः अपरोक्षसिद्धमन्नियाम्यता
मद्दास्यैक स्वभाव आत्मस्वरूपः मदेकानुभवः
मद्दास्यैक प्रियः परिपूर्णानवरत नित्य विशदतम
अनन्य प्रयोजन अनवधिकातिशय प्रिय मदनुभवस्त्वं
तथाविध मदनुभव जनित अनवधिकातिशय प्रीतिकारित
अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्य
किङ्करो भव || १७
एवम्भूतोऽसि | १८
आध्यात्मिक आधिभौतिक आधिदैविक दुःखविघ्न गन्ध
रहितस्त्वं द्वयमर्थानुसन्धानेनसह सदैवं वक्ता
यावच्छरीरपातम् अत्रैव श्रीरङ्गे सुखमास्व || १९
शरीरपातसमये तु केवलं मदीययैव दयया
अतिप्रबुद्धः मामेव अवलोकयन् अप्रच्युत पूर्व
सम्स्कार मनोरथः जीर्णमिव वस्त्रं सुखेनेमां
प्रकृतिं स्थूलसूक्ष्मरूपं विस्रुज्य तदानीमेव
मत्प्रसादलब्ध मच्चरणारविन्दयुगL ऐकान्तिक
आत्यन्तिक परभक्ति परङ्ज्ञान परमभक्ति कृत
परिपूर्णानवरत नित्य विशदतम अनन्य प्रयोजन
अनवधिकातिशयप्रिय मदनुभवस्त्वं तथाविध
मदनुभवजनित अनवधिकातिशय प्रीतिकारित
अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्य
किङ्करो भविष्यसि || २०
मा ते भूदत्र सम्शयः || २१
अन्रुतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन
रामो द्विर्नाभिभाषते |
सकृदेव प्रपन्नाय तवास्मीति च याचते |
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ||
सर्व धर्मान् परित्यज्य मामेकं शरणं व्रज |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||
इति मयैव ह्युक्तम् || २२
अतस्त्वं तव तत्त्वतो मज्ङ्ज्ञानदर्शन प्राप्तिषु
निस्सम्शयस्सुखमास्व || २३

अन्त्यकाले स्मृतिर्या तु तव कैङ्कर्यकारिता |
तामेनां भगवन्नद्य क्रियमाणं कुरुष्व मे ||
&ग्त्;&ग्त्;&ल्त्;&ल्त्;