mukunda-mAlA verses

From the Bhakti List Archives

• October 9, 1998


taniyans to SrI kulaSEkarAzhvAr:

      "ghushyate yasya nagare ranga-yAtrA dinE-dinE |
       tamaham SirasA vandE rAjAnAm kulaSEkharam || "

      "innamudamUTukEningE vA paingkiLiyE,
       tenn-arangam pADa-valla sIrp-perumAL, ponnanj
       cilai-sEr nudaliyarvEL cEralar-kOn, engaL 
       kulsEkara-nenRE kURu"

      "Aram keDapparanbar koLLArenRu, avargaLukkE 
       vArankoDu kuDap-pAmbil kaiyiTTavan, maRRalarai
       vIrankeDutta sengkOl kolli-kAvalan-villavarkOn
       cEran kulasEkaran muDi-vEndar sikA-maNiyE"

--

SrI-vallbhEti varadEti dayAparEti 
 bhakta-priyEti bhava-luNThana-kOvidEti |
nAthEti nAga-SayanEti jagan-nivAsEty
 AlApinam prati-dinam kuru mE mukunda || 1

jayatu jayatu dEvO dEvakI-nandanO'yam 
 jayatu jayatu kRshNO vRshNi-vamSa-pradIpa: |
jayatu jayatu mEgha-SyAmala: kOmalAngO 
 jayatu jayatu pRthvI-bhAra-nASO mukunda: || 2

mukunda! mUrdhnO praNipatya yAcE
 bhavantam EkAntam iyantam artham |
avismRtis tvac-caraNAravindE 
 bhavE bhavE mE'stu bhavat-prasAdAt || 3

nAham vandE tava caraNayOr dvandvam advandva hEtO:
 kumbhIpAkam gurumapi harE nArakam nApanEtum |
ramyA-rAmA-mRdu-tanu-latA nandanE nApi rantum
 bhAvE bhAvE hRdaya-bhavEna bhAvayEyam bhavantam || 4

nAsthA dharmE na vasu-nicayE naiva kAmOpabhOhE
 yadyadbhavyam  bhavatu bhagavan pUrva-karmAnurUpam |
Etat prArthayam mama bahu matam janma-janmAntarE'pi
 tvat-pAdAmbhOruha-yuga-gatA niScalA bhaktirastu || 5

divi vA bhuvi vA mamAstu vAsO
 narakE vA narakAntaka! prakAmam |
avadhIrita-SAradAravindau caraNau
 tE maraNE'pi cintayAmi || 6

kRshNa tvadIya pada-pankaja-panjarAntam
 adyaiva mE viSatu mAnasa-rAja-hamsa: |
prANa-prayANa-samayE kapha-vAta-pittai:
 kaNThAvarOdhana-vidhau smaraNam kutastE || 7

cintayAmi harim Eva santatam
 mandamanda hasitAnAmbujam |
nanda-gOpa-tanayam parAt param
 nAradAdi-muni-bRnda-vanditam || 8

kara-caraNa-sarOjE kAntiman-nEtra-mInE
 Srama-mushi bhuja-vIci-vyAkulE'gAdha-mArgE |
hari-sarasi vigAhyApIya tEjO-jalaugham
 bhava-maru-parikhinna: khEdamadya tyajAmi || 9

sarasija-nayanE sa-Sankha-cakrE
 mura-bhidi mA viramasva citta rantum |
sukha-taram aparam na jAtu jAnE
 hari-caraNa-smaraNAmRtEna tulyam || 10

mAbhIr manda-manO vicintya bahudhA yAmIS ciram yAtanA:
  nAmI na: prabhavanti pApa-ripava: svAmI nanu SrI-dhara: |
Alasyam vyapanIya bhakti-sulabham dhyAyasva nArAyaNam
 lOkasya vyasanApanOdana-karO dAsasya kim na kshama: || 11

bhava-jaladhi-gatAnAm dvandva-vAtAhatAnAm
 suta-duhitR-kaLatra-trANa bhArArditAnAm |
vishama-vishaya-tOyE majjatAmaplavAnAm 
 bhavatu SaraNamEkO vishNu-pOtO narANAm || 12

bhava-jaladhimagAdham dustaram nistarEyam
 kathamahamiti cEtO mA sma gA: kAtaratvam |
sarasija-dRSi dEvE tAvakI bhaktirEkA
 naraka-bhidi nishaNNA tArayishyaty avaSyam || 13

tRshNA-tOyE madana-pavanOddhUta-mOhOrmi-mAlE
 dArAvartE tanaya-sahaja-grAha-sanghAkulE ca |
samsArAkhyE mahati jaladhau majjatAm nas tri-dhAman !
 pAdAmbhOjE varada bhavatO bhakti-nAvam prayaccha || 14
 
mA drAksham kshINa-puNyAn kshaNamapi bhavatO bhakti-hInAn padAbjE
 mA Srausham SrAvya-bandham tava caritam-apAsyAnyad-AkhyAna-jAtam |
mA smArsham mAdhava tvAmapi bhuvana-patE cEtasApahnuvAnAn
 mA bhUvam tvat-saparyA-vyatikara-rahitO janma-janmAntarE'pi || 15

jihvE kIrtaya kESavam mura-ripum cEtO bhaja SrI-dharam
 pANi-dvandva samarcayAcyuta-kathA: SrOtra-dvaya tvam SRNu |
kRshNam lOkaya lOcana-dvaya harEr gacchAnghri-yugmAlayam 
 jighra ghrANa mukunda-pAda-tulasIm mUrdhan namAdhOkshajam || 16

hE lOkAS-SRNuta prasUti-maraNa-vyAdhES cikitsAm imAm 
 yOga-GYAs samudAharanti munayO yAm yAGYavalkyAdaya: |
antar-jyOtir amEyam Ekam amRtam kRshNAkhyam ApIyatAm
 tat pItam paramaushadam vitanutE nirvANam Atyantikam || 17

hE martyA: paramam hitam SRNuta vO vakshyAmi sankshEpata:
 samsArArNavam Apad-Urmi bahuLam samyak praviSya sthitA: |
nAnA-GYAnam apAsya cEtasi namO nArAyaNAyEty amum 
 mantram sa-praNavam praNAma-sahitam prAvartayadhvam muhu: || 18

pRthvI rENuraNu: payAmsi kaNikA: phalgusphulingOnalas 
 tEjO ni:Svasanam marut tanu-taram randhram su-sUkshmam nabha: |
kshudrA rudra-pitAmaha-prabhRtaya: kITAs samastAs surA: 
 dRshTE yatra sa tAvakO vijayatE bhUmAvadhUtAvadhi: || 19

baddhEnAnjalinA natEna SirasA gAtrais sa-rOmOdgamai:
 kaNThEna svara-gadgadEna nayanEnOdgIrNa bAshpAmbunA |
nityam tvac-caraNAravindayugaLa dhyAnAmRtAsvAdinAm
 asmAkam sarasIruhAksha satatam sampadyatAm jIvitam || 20

hE gOpAlaka ! hE kRpA-jala-nidhE ! hE sindhu-kanyA-patE !
 hE kamsAntaka ! hE gajEndra-karuNA-pArINa ! hE mAdhava !  |
hE rAmAnuja ! hE jagad-traya-gurO ! hE puNDarIkAksha! mAm
 hE gOpI-jana-nAtha ! pAlaya param jAnAmi na tvAm vinA || 21

bhaktApAya bhujanga-gAruDa-maNis trailOkya-rakshA-maNi: 
 gOpI-lOcana-cAtakAmbuda-maNis saundarya-mudrA-maNi: |
ya: kAntA-maNi rukmiNI-ghana-kuca-dvandvaika-bhUshA-maNi:
 SrEyO dEva-SikhA-maNir diSatu nO gOpAla-cUDA-maNi: || 22

Satruc-chEdaika-mantram sakalam-upanishad-vAkhya-sampUjya-mantram
 samsArOttAra-mantram samupacita-tamas-sangha-niryANa-mantram |
sarvaiSvaryaika-mantram vysana-bhujaga-sandashTa-santrANa-mantram
 jihvE SrI-kRshNa-mantram japa japa satatam janma-sAphalya-mantram || 23

vyAmOha-praSamaushadham muni-manO-vRtti-pravRttyaushadham
 daityEndrArti-karaushadham tri-jagatAm sanjIvanaikaushadham |
bhaktAtyanta-hitaushadham bhava-bhaya-pradhvamsanaikaushadham
 SrEya: prApti-karaushadham piba manaS SrI-kRshNa-divyaushadham || 24

AmnAyAbhyasanAny araNya-ruditam vEda-vratAny anv-aham 
 mEdaS-chEda-phalAni pUrta-vidhaya: sarvE hutam bhasmani |
tIrthAnAm avagAhanAni ca gaja-snAnam vinA yat-pada-
 dvandvAmbhOruha-samsmRtIr vijayatE dEvas sa nArAyaNa: || 25

SrIman-nAma prOcya nArAyaNAkhyam 
 kE na prApur vAnchitam pApinO'pi |
hA na: pUrvam vAk-pravRttA na tasmin
 tEna prAptam garbha-vAsAdi-du:kham || 26

maj-janmana: phalamidam madhu-kaiTabhArE 
 mat-prArthanIya-mad-anugraha  Esha Eva |
tvad-bhRtya-bhRtya-paricAraka-bhRtya-bhRtya
 bhRtyasya bhRtya iti mAm smara lOka-nAtha || 27

nAthE na: purushOttamE tri-jagatAm EkAdhipE cEtasA
 sEvyE svasya padasya dAtari surE nArAyaNE tishThati |
yam kancit purushAdhamam katipaya-grAmESam alpArtha-dam
 sEvAyai mRghayAmahE naramahO mUkA varAkA vayam || 28

madana! parihara sthitim madIyE 
 manasi mukunda-padAravinda-dhAmni |
hara-nayana kRSAnunA kRSO'si 
 smarasi na cakra-parAkramam murArE: || 29

tattvam bruvANAni param parasmAt
 madhu ksharantIva satAm phalAni |
prAvartaya prAnjalirasmi jihvE 
 nAmAni nArAyaNa-gOcarANi || 30

idam SarIram pariNAma-pESalam 
 patatyavaSyam Slatha-sandhi-jarjaram |
kim aushadhai: kliSyasi mUDha durmatE
 nirAmayam kRshNa-rasAyanam piba || 31

dArA vAr-Akara-vara-sutA tE tanUjO virinci:
 stOtA vEdas tava sura-gaNO bhRtya-varga: prasAda: |
muktir mAyA jagad avikalam tAvakI dEvakI tE
 mAtA mitram vala-ripu-sutas tvayyatO'nyanna jAnE || 32

kRshNO rakshatu nO jagatraya-guru: kRshNam namasyAmyaham
 kRshNEna amaraSatravO vinihitA: kRshNAya tubhyam nama: |
kRshNAd Eva samutthitam jagadidam kRshNasya dAsO'smyaham
 kRshNE tishThati sarvamEtadakhilam hE kRshNa rakshasva mAm || 33

sa tvam prasIda bhagavan kuru mayyanAthE 
 vishNO kRpAm parama-kAruNika: kila tvam |
samsAra-sAgara-nimagnam ananta ! dInam
 uddhartum arhasi harE ! purushOttamO'si || 34

namAmi nArAyaNa-pAda-pankajam 
 karOmi nArAyaNa-pUjanam sadA |
vadAmi nArAyaNa-nAma nirmalam 
 smarAmi nArAyaNa-tattvam avyayam || 35

SrI-nAtha nArAyaNa vAsudEva SrI-kRshNa 
 bhakta-priya cakra-pANE |
SrI-padmanAbhAcyuta kaiTabhArE
 SrI-rAma padmAksha harE murArE || 36

ananta vaikuNTha mukunda kRshNa 
 gOvinda dAmOdara mAdhavEti |
vaktum samarthO'pi na vakti kaScit 
 ahO janAnAm vyasanAbhimukhyam || 37

dhyAyanti yE vishNum anantam avyayam
 hRt-padma-madhyE satatam vyavasthitam |
samAhitAnAm satatAbhaya-pradam 
 tE yAnti siddhim paramAnca vaishNavIm ||  38

kshIra-sAgara-taranga-SIkarA''sAra-tArakita cAru-mUrtayE |
bhOgi-bhOga-SayanIya-SAyinE mAdhavAya madhu-vidvishE nama: || 39

yasya-priyau Sruti-dharau kavi-lOka-vIrau
 mitrE dvi-janma vara-padma-SarAvabhUtAm |
tEnAmbujAksha-caraNAmbuja-shaT-padEna
 rAGYA kRtA kRtiriyam kulaSEkharENa || 40


-- 
            * kulaSEkharAzhvAr tiruv-aDigaLE SaraNam *