Request for shloka meanings

From the Bhakti List Archives

• November 20, 1997


namaskaar,

Can someone please give the meaning for the following shlokas.

यस्या भवद् भक्त जनार्दिहन्तुः
पितृत्वमन्ये ष्वविचार्य तूर्णम् ।
स्तम्भेवतारः स्तमनन्यलभ्यम्
लक्ष्मी नृसिंहं शरणम् प्रपद्ये ॥

लक्ष्मीं क्षीर समुद्र राज तनयां श्री रंगधामेश्वरीं
दासीभूत समस्त देववनितां लोकैक दीपांकुराम् ।
श्रीमन्मन्द कटाक्ष लब्ध विभव ब्रह्मेन्द्र गंगाधरां
त्वां त्रैलोक्य कुटुम्बिनिं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

    मुक्ताविद्रुमहेम\-नीलधवलच्छायैर्मुखैस्त्रीक्षणैः
    युक्तामिन्दुकलानिबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
    गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गुणं
    शंखं चक्रमथारविन्दयुगुलं हस्तैर्वहन्तीं भजे ॥

Thank You,

Shree
-- 
email:      shree@usa.net						
website:    http://www.geocities.com/Athens/Acropolis/8891/