Re: Acharya Sambhavanai Mantras please ?

From the Bhakti List Archives

• June 7, 2001


>
>For sanyaasis, the following is recited from the
>Chaturtha Prasna of Yajurveda MahaNaaraayanopanishad:
>
>"न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः .
>परेण नाकं निहितं गुहायां बिभ्राजते यद्यतयो विशन्ति ..
>वेदान्तविज्ञानविनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः
>.
>ते ब्रह्मलोके तु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ..
>दह्रं विपापं वरवेश्मभूत यत् पुण्डरीकं पुरमध्यस{\m+}स्थम्
>.
>तत्रापि दह्रे गगनं विशोकं तस्मिन् यदन्तस्तदुपासितव्यम्
>यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः .
>तस्य प्रकृतिलीनस्य यः परः स महेश्वरः .."

The above sloka-s are used when we receive a sanyaasin with 
puurNakumbham and I am not sure they are relevant for sambhaavana - I 
am not even sure sambhaavana is the right term for a sanyaasin 
although it involves samyak bhaavana in offering something.  Normally 
we offer biksha that includes not necessarily food and paada puuja 
that involves seva and kainkaryam -

- there is also a sloka -that start with

राजाधि रजः ...

Hari Om!
Sadananda

>
>regards
>
>Rajeev Karamchedu
>
-- 
K. Sadananda
Code 6323
Naval Research Laboratory
Washington D.C. 20375
Voice (202)767-2117
Fax:(202)767-2623



--------------------------------------------------------------
           - SrImate रामानुजाय नमः -
To Post a message, send it to:   bhakti-list@yahoogroups.com
Archives: http://ramanuja.org/sv/bhakti/archives/
 

Your use of Yahoo! Groups is subject to http://docs.yahoo.com/info/terms/