Re: Acharya Sambhavanai Mantras please ?

From the Bhakti List Archives

• June 6, 2001


Sri:
Sri Brahmatantra Swatantra Parakala Guru Paramparaayai Nama:

Namaskaram

I am not quite sure about the Sambhaavanai Mantrams, but here
are the veda anuvaakams that are usually recited when
eulogizing acharya roopams and during the occasions when
they are being recognized (may be during the Sambhaavana also)

If the person is a grihasta, the appropriate anuvaakam
are from the Taittiriya Upanishad

"aanando brahmeti vyajaanaat.h .
aanandaadhyeva khalvimaani bhuutaani jaayante .
aanandena jaataani jiivanti .
aanandaM prayantyabhisa.nvishantiiti .
saishhaa bhaargavii vaaruNii vidyaa .
parame vyomanpratishhThitaa .
sa ya evaM veda pratitishhThati .
annavaanannaado bhavati .

mahaanbhavati prajayaa pashubhirbrahmavarchasena .
mahaan.h kiirtyaa .. "

For sanyaasis, the following is recited from the
Chaturtha Prasna of Yajurveda MahaNaaraayanopanishad:

"na karmaNaa na prajayaa dhanena tyaagenaike amR^itatvamaanashuH .
pareNa naaka.n nihita.n guhaayaaM bibhraajate yadyatayo vishanti ..
vedaantavij~naanavinishchitaarthaaH sa.nnyaasayogaadyatayaH shuddhasattvaaH 
..
te brahmaloke tu paraantakaale paraamR^itaaH parimuchyanti sarve ..
dahra.n vipaapa.n varaveshmabhuuta yat puNDariikaM puramadhyasa{\m+}stham.h 
..
tatraapi dahre gagana.n vishoka.n tasmin yadantastadupaasitavyam.h
yo vedaadau svaraH prokto vedaante cha pratishhThitaH .
tasya prakR^itiliinasya yaH paraH sa maheshvaraH .."

All errors are mine in this postings

regards


Rajeev Karamchedu




--------------------------------------------------------------
           - SrImate rAmAnujAya namaH -
To Post a message, send it to:   bhakti-list@yahoogroups.com
Archives: http://ramanuja.org/sv/bhakti/archives/
 

Your use of Yahoo! Groups is subject to http://docs.yahoo.com/info/terms/