need meaning : maanasika aaraadhanam

From the Bhakti List Archives

• December 15, 1997


Could scholarly members kindly help parse & understand word-by-word
meaning of the following maanasika aaraadhana shlokas ?



कूर्मादीन्  दिव्य लोकम् तदनु मणिमयम् मण्टपम् तत्र शेषम्
  तस्मिन् धर्मादि पीठम् तदुपरि कमलम् चामरग्राहिणीश्च ।
विष्णुम् देवी: विभूषायुधगणमुरगम् पादुके वैनतेयम्
 सेनेशम् द्वारपालान् कुमुद मुख गणान्  विष्णु भक्तान् प्रपद्ये॥


आराधयामि ह्र्दि केशवमात्मगेहे  
     मायापुरे ह्र्दय पन्कज सन्निविष्टम् ।
shraddhaanadiivimalacittajalaabhishhekai: 
 nityam samaadhikusumai: apunarbhavaaya ||


सौवर्णे स्थालिवर्ये मणिगणखचिते गोघ्र्ताक्तान् सुपक्वान्
   bhakshhyaan bhojyaan ca lehyaan paramamatha  
      havi: coshhyamannam nidhaaya |
naanaashaakairupetam sadadhi madhughrtam kshhiirapaaniiya yuktam 
 ताम्बूलम् caatmanEsmai    प्रतिदिवसम् अहम् मानसम् कल्पयामि ॥


भगवान् पुण्डरीकाक्ष ह्र्द्यागम् तु मया क्र्तम् ।
 aatmsaat kuru devesha  baahyaistvaam samyagarcaye ||



source
------

वैष्णव दिनचर्य, 
compiler : shhrii ra~ngam M.S. Raaja Gopaalaacaarya
publisher : vishishhTaadvaita pracaariNii sabhaa, 
            shrii deshika vidyaa bhavanam, Chennai.